B 113-8 Saṃvarodayatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 113/8
Title: Saṃvarodayatantra
Dimensions: 23.5 x 15.5 cm x 114 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 5/203
Remarks:
Reel No. B 113-8 Inventory No. 60238
Title Saṃbarodayatantra
Author Mahāpaṇḍitabhikṣu Śrīratnarakṣita
Subject Bauddha Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.5 x 15.5 cm
Folios 228+2 = 230 pages
Lines per Folio 20 per page
Foliation figures in the middle top-hand margin of each page
Date of Copying NS 1044
Place of Deposit NAK
Accession No. 5/203
Manuscript Features
The MS is in modern book-form.
The page no. 26, 63 are mentioned twice to the two successive pages.
There are two exposures of page no. 7, 8, 31, 32, 156, 157, 165, 166, 171 and 172.
Excerpts
Beginning
oṁ namaḥ śrīsambarāya ||
gambhīraṃ jaga[[d e]]va jīvananidhiṃ niḥśeṣaratnodayaṃ
nānāścaryaśatāśrayaṃ vibudhadandohena saṃsevitaṃ |
lakṣmyā(mā)mṛtayā samanvitatanuṃ sādhuprasādāspadaṃ
sevadhvaṃ bhuvi sambarodayamahātantraṃ payodhiṃ budhāḥ ||
guruprasādadīpārcciḥpradhvastadhvāntadhīdṛśā |
dṛṣṭāḥ katipaye hy arthā likhyante sambarodayāḥ ||
śakyo yady api mādṛśena katham apy antaḥpraveśo ʼsya na
prārabdhā vivṛtis tathāpi kuśalābhyāsodayākāṃkṣayā [[||]]
śaktāḥ kecana naiva cet talaparisparśāya pāthonidher
iṣṭārthāṃ kimutāpnuvanti vidhinā taṃ gāhamānāḥ śriyaṃ ||
i[[ha]] khalu niravadhitraidhātuko⟪dda⟫vīryayā samyasambodhim adhigamya dharmāmṛtena yathābhavyaṃ jagat santarpayāmāsa bhagavān [[|]]
santi punaḥ kecit tatkālāsannihitāvineyajanās tān prati dharmasaṅgītir iyaṃ kṛtā | (page no. 1ll. 1–14)
End
etā(!) devī(!) namasyāmi digvidikṣu saṃsthitāṃ | <ref name="ftn1">Hypometrical stanza</ref>
vīravīreśvarīnāthaṃ herukaṃ parameśvaraṃ |
stutedaṃ devatīcakraṃ yan mayopārjitaṃ śubhaṃ |
tena puṇyena loko stu vajraḍāko jagadguruḥ || (page no. 227 ll. 15–18)
Sub-colophon
iti [[(herukatantra)<ref name="ftn2">()-Here, this sign does not indicate the un-certain reading. It is appeares in the MS.</ref>]]śrīsambarodayamahātantrarājasya padminīnāmapañjikā samāptā || ○ || || ❁ ||
[[|| kṛtir iyaṃ śrīmahāpaṇḍitabhikṣuśrīratnarakṣitapādānāṃ ||]] (page no. 226 ll. 2–5)
Colophon
iti sambarasya stutiḥ samāpteti || ❁ || ||
iti saṃvat 1044 sālamiti vaiśākhavadi 7 ro[[(kṛtir iyaṃ śrīmahāpaṇḍita)]] ja 1 sasi jayāna dina jula śubham || ❁ ||
(page no 227 ll 18–page no. 228 l. 1)
Microfilm Details
Reel No. B 113/8
Date of Filming none
Exposures 124
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 03-12-2008
Bibliography
<references/>